Declension table of ?daṃṣṭrikā

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭrikā daṃṣṭrike daṃṣṭrikāḥ
Vocativedaṃṣṭrike daṃṣṭrike daṃṣṭrikāḥ
Accusativedaṃṣṭrikām daṃṣṭrike daṃṣṭrikāḥ
Instrumentaldaṃṣṭrikayā daṃṣṭrikābhyām daṃṣṭrikābhiḥ
Dativedaṃṣṭrikāyai daṃṣṭrikābhyām daṃṣṭrikābhyaḥ
Ablativedaṃṣṭrikāyāḥ daṃṣṭrikābhyām daṃṣṭrikābhyaḥ
Genitivedaṃṣṭrikāyāḥ daṃṣṭrikayoḥ daṃṣṭrikāṇām
Locativedaṃṣṭrikāyām daṃṣṭrikayoḥ daṃṣṭrikāsu

Adverb -daṃṣṭrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria