Declension table of ?daṃṣṭrika

Deva

NeuterSingularDualPlural
Nominativedaṃṣṭrikam daṃṣṭrike daṃṣṭrikāṇi
Vocativedaṃṣṭrika daṃṣṭrike daṃṣṭrikāṇi
Accusativedaṃṣṭrikam daṃṣṭrike daṃṣṭrikāṇi
Instrumentaldaṃṣṭrikeṇa daṃṣṭrikābhyām daṃṣṭrikaiḥ
Dativedaṃṣṭrikāya daṃṣṭrikābhyām daṃṣṭrikebhyaḥ
Ablativedaṃṣṭrikāt daṃṣṭrikābhyām daṃṣṭrikebhyaḥ
Genitivedaṃṣṭrikasya daṃṣṭrikayoḥ daṃṣṭrikāṇām
Locativedaṃṣṭrike daṃṣṭrikayoḥ daṃṣṭrikeṣu

Compound daṃṣṭrika -

Adverb -daṃṣṭrikam -daṃṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria