Declension table of ?daṃṣṭrika

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrikaḥ daṃṣṭrikau daṃṣṭrikāḥ
Vocativedaṃṣṭrika daṃṣṭrikau daṃṣṭrikāḥ
Accusativedaṃṣṭrikam daṃṣṭrikau daṃṣṭrikān
Instrumentaldaṃṣṭrikeṇa daṃṣṭrikābhyām daṃṣṭrikaiḥ daṃṣṭrikebhiḥ
Dativedaṃṣṭrikāya daṃṣṭrikābhyām daṃṣṭrikebhyaḥ
Ablativedaṃṣṭrikāt daṃṣṭrikābhyām daṃṣṭrikebhyaḥ
Genitivedaṃṣṭrikasya daṃṣṭrikayoḥ daṃṣṭrikāṇām
Locativedaṃṣṭrike daṃṣṭrikayoḥ daṃṣṭrikeṣu

Compound daṃṣṭrika -

Adverb -daṃṣṭrikam -daṃṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria