Declension table of ?daṃṣṭrīkā

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭrīkā daṃṣṭrīke daṃṣṭrīkāḥ
Vocativedaṃṣṭrīke daṃṣṭrīke daṃṣṭrīkāḥ
Accusativedaṃṣṭrīkām daṃṣṭrīke daṃṣṭrīkāḥ
Instrumentaldaṃṣṭrīkayā daṃṣṭrīkābhyām daṃṣṭrīkābhiḥ
Dativedaṃṣṭrīkāyai daṃṣṭrīkābhyām daṃṣṭrīkābhyaḥ
Ablativedaṃṣṭrīkāyāḥ daṃṣṭrīkābhyām daṃṣṭrīkābhyaḥ
Genitivedaṃṣṭrīkāyāḥ daṃṣṭrīkayoḥ daṃṣṭrīkāṇām
Locativedaṃṣṭrīkāyām daṃṣṭrīkayoḥ daṃṣṭrīkāsu

Adverb -daṃṣṭrīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria