Declension table of ?daṃṣṭriṇī

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭriṇī daṃṣṭriṇyau daṃṣṭriṇyaḥ
Vocativedaṃṣṭriṇi daṃṣṭriṇyau daṃṣṭriṇyaḥ
Accusativedaṃṣṭriṇīm daṃṣṭriṇyau daṃṣṭriṇīḥ
Instrumentaldaṃṣṭriṇyā daṃṣṭriṇībhyām daṃṣṭriṇībhiḥ
Dativedaṃṣṭriṇyai daṃṣṭriṇībhyām daṃṣṭriṇībhyaḥ
Ablativedaṃṣṭriṇyāḥ daṃṣṭriṇībhyām daṃṣṭriṇībhyaḥ
Genitivedaṃṣṭriṇyāḥ daṃṣṭriṇyoḥ daṃṣṭriṇīnām
Locativedaṃṣṭriṇyām daṃṣṭriṇyoḥ daṃṣṭriṇīṣu

Compound daṃṣṭriṇi - daṃṣṭriṇī -

Adverb -daṃṣṭriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria