Declension table of ?daṃṣṭrāyudhā

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭrāyudhā daṃṣṭrāyudhe daṃṣṭrāyudhāḥ
Vocativedaṃṣṭrāyudhe daṃṣṭrāyudhe daṃṣṭrāyudhāḥ
Accusativedaṃṣṭrāyudhām daṃṣṭrāyudhe daṃṣṭrāyudhāḥ
Instrumentaldaṃṣṭrāyudhayā daṃṣṭrāyudhābhyām daṃṣṭrāyudhābhiḥ
Dativedaṃṣṭrāyudhāyai daṃṣṭrāyudhābhyām daṃṣṭrāyudhābhyaḥ
Ablativedaṃṣṭrāyudhāyāḥ daṃṣṭrāyudhābhyām daṃṣṭrāyudhābhyaḥ
Genitivedaṃṣṭrāyudhāyāḥ daṃṣṭrāyudhayoḥ daṃṣṭrāyudhānām
Locativedaṃṣṭrāyudhāyām daṃṣṭrāyudhayoḥ daṃṣṭrāyudhāsu

Adverb -daṃṣṭrāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria