Declension table of daṃṣṭrāyudhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṃṣṭrāyudham | daṃṣṭrāyudhe | daṃṣṭrāyudhāni |
Vocative | daṃṣṭrāyudha | daṃṣṭrāyudhe | daṃṣṭrāyudhāni |
Accusative | daṃṣṭrāyudham | daṃṣṭrāyudhe | daṃṣṭrāyudhāni |
Instrumental | daṃṣṭrāyudhena | daṃṣṭrāyudhābhyām | daṃṣṭrāyudhaiḥ |
Dative | daṃṣṭrāyudhāya | daṃṣṭrāyudhābhyām | daṃṣṭrāyudhebhyaḥ |
Ablative | daṃṣṭrāyudhāt | daṃṣṭrāyudhābhyām | daṃṣṭrāyudhebhyaḥ |
Genitive | daṃṣṭrāyudhasya | daṃṣṭrāyudhayoḥ | daṃṣṭrāyudhānām |
Locative | daṃṣṭrāyudhe | daṃṣṭrāyudhayoḥ | daṃṣṭrāyudheṣu |