Declension table of ?daṃṣṭrāyudha

Deva

NeuterSingularDualPlural
Nominativedaṃṣṭrāyudham daṃṣṭrāyudhe daṃṣṭrāyudhāni
Vocativedaṃṣṭrāyudha daṃṣṭrāyudhe daṃṣṭrāyudhāni
Accusativedaṃṣṭrāyudham daṃṣṭrāyudhe daṃṣṭrāyudhāni
Instrumentaldaṃṣṭrāyudhena daṃṣṭrāyudhābhyām daṃṣṭrāyudhaiḥ
Dativedaṃṣṭrāyudhāya daṃṣṭrāyudhābhyām daṃṣṭrāyudhebhyaḥ
Ablativedaṃṣṭrāyudhāt daṃṣṭrāyudhābhyām daṃṣṭrāyudhebhyaḥ
Genitivedaṃṣṭrāyudhasya daṃṣṭrāyudhayoḥ daṃṣṭrāyudhānām
Locativedaṃṣṭrāyudhe daṃṣṭrāyudhayoḥ daṃṣṭrāyudheṣu

Compound daṃṣṭrāyudha -

Adverb -daṃṣṭrāyudham -daṃṣṭrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria