Declension table of ?daṃṣṭrāviṣa

Deva

NeuterSingularDualPlural
Nominativedaṃṣṭrāviṣam daṃṣṭrāviṣe daṃṣṭrāviṣāṇi
Vocativedaṃṣṭrāviṣa daṃṣṭrāviṣe daṃṣṭrāviṣāṇi
Accusativedaṃṣṭrāviṣam daṃṣṭrāviṣe daṃṣṭrāviṣāṇi
Instrumentaldaṃṣṭrāviṣeṇa daṃṣṭrāviṣābhyām daṃṣṭrāviṣaiḥ
Dativedaṃṣṭrāviṣāya daṃṣṭrāviṣābhyām daṃṣṭrāviṣebhyaḥ
Ablativedaṃṣṭrāviṣāt daṃṣṭrāviṣābhyām daṃṣṭrāviṣebhyaḥ
Genitivedaṃṣṭrāviṣasya daṃṣṭrāviṣayoḥ daṃṣṭrāviṣāṇām
Locativedaṃṣṭrāviṣe daṃṣṭrāviṣayoḥ daṃṣṭrāviṣeṣu

Compound daṃṣṭrāviṣa -

Adverb -daṃṣṭrāviṣam -daṃṣṭrāviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria