Declension table of ?daṃṣṭrāsena

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrāsenaḥ daṃṣṭrāsenau daṃṣṭrāsenāḥ
Vocativedaṃṣṭrāsena daṃṣṭrāsenau daṃṣṭrāsenāḥ
Accusativedaṃṣṭrāsenam daṃṣṭrāsenau daṃṣṭrāsenān
Instrumentaldaṃṣṭrāsenena daṃṣṭrāsenābhyām daṃṣṭrāsenaiḥ daṃṣṭrāsenebhiḥ
Dativedaṃṣṭrāsenāya daṃṣṭrāsenābhyām daṃṣṭrāsenebhyaḥ
Ablativedaṃṣṭrāsenāt daṃṣṭrāsenābhyām daṃṣṭrāsenebhyaḥ
Genitivedaṃṣṭrāsenasya daṃṣṭrāsenayoḥ daṃṣṭrāsenānām
Locativedaṃṣṭrāsene daṃṣṭrāsenayoḥ daṃṣṭrāseneṣu

Compound daṃṣṭrāsena -

Adverb -daṃṣṭrāsenam -daṃṣṭrāsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria