Declension table of ?daṃṣṭrāla

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrālaḥ daṃṣṭrālau daṃṣṭrālāḥ
Vocativedaṃṣṭrāla daṃṣṭrālau daṃṣṭrālāḥ
Accusativedaṃṣṭrālam daṃṣṭrālau daṃṣṭrālān
Instrumentaldaṃṣṭrālena daṃṣṭrālābhyām daṃṣṭrālaiḥ
Dativedaṃṣṭrālāya daṃṣṭrālābhyām daṃṣṭrālebhyaḥ
Ablativedaṃṣṭrālāt daṃṣṭrālābhyām daṃṣṭrālebhyaḥ
Genitivedaṃṣṭrālasya daṃṣṭrālayoḥ daṃṣṭrālānām
Locativedaṃṣṭrāle daṃṣṭrālayoḥ daṃṣṭrāleṣu

Compound daṃṣṭrāla -

Adverb -daṃṣṭrālam -daṃṣṭrālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria