Declension table of ?daṃṣṭrākarālavatā

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭrākarālavatā daṃṣṭrākarālavate daṃṣṭrākarālavatāḥ
Vocativedaṃṣṭrākarālavate daṃṣṭrākarālavate daṃṣṭrākarālavatāḥ
Accusativedaṃṣṭrākarālavatām daṃṣṭrākarālavate daṃṣṭrākarālavatāḥ
Instrumentaldaṃṣṭrākarālavatayā daṃṣṭrākarālavatābhyām daṃṣṭrākarālavatābhiḥ
Dativedaṃṣṭrākarālavatāyai daṃṣṭrākarālavatābhyām daṃṣṭrākarālavatābhyaḥ
Ablativedaṃṣṭrākarālavatāyāḥ daṃṣṭrākarālavatābhyām daṃṣṭrākarālavatābhyaḥ
Genitivedaṃṣṭrākarālavatāyāḥ daṃṣṭrākarālavatayoḥ daṃṣṭrākarālavatānām
Locativedaṃṣṭrākarālavatāyām daṃṣṭrākarālavatayoḥ daṃṣṭrākarālavatāsu

Adverb -daṃṣṭrākarālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria