Declension table of ?daṃṣṭrākarālavat

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrākarālavān daṃṣṭrākarālavantau daṃṣṭrākarālavantaḥ
Vocativedaṃṣṭrākarālavan daṃṣṭrākarālavantau daṃṣṭrākarālavantaḥ
Accusativedaṃṣṭrākarālavantam daṃṣṭrākarālavantau daṃṣṭrākarālavataḥ
Instrumentaldaṃṣṭrākarālavatā daṃṣṭrākarālavadbhyām daṃṣṭrākarālavadbhiḥ
Dativedaṃṣṭrākarālavate daṃṣṭrākarālavadbhyām daṃṣṭrākarālavadbhyaḥ
Ablativedaṃṣṭrākarālavataḥ daṃṣṭrākarālavadbhyām daṃṣṭrākarālavadbhyaḥ
Genitivedaṃṣṭrākarālavataḥ daṃṣṭrākarālavatoḥ daṃṣṭrākarālavatām
Locativedaṃṣṭrākarālavati daṃṣṭrākarālavatoḥ daṃṣṭrākarālavatsu

Compound daṃṣṭrākarālavat -

Adverb -daṃṣṭrākarālavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria