Declension table of ?daṃṣṭrākarālā

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭrākarālā daṃṣṭrākarāle daṃṣṭrākarālāḥ
Vocativedaṃṣṭrākarāle daṃṣṭrākarāle daṃṣṭrākarālāḥ
Accusativedaṃṣṭrākarālām daṃṣṭrākarāle daṃṣṭrākarālāḥ
Instrumentaldaṃṣṭrākarālayā daṃṣṭrākarālābhyām daṃṣṭrākarālābhiḥ
Dativedaṃṣṭrākarālāyai daṃṣṭrākarālābhyām daṃṣṭrākarālābhyaḥ
Ablativedaṃṣṭrākarālāyāḥ daṃṣṭrākarālābhyām daṃṣṭrākarālābhyaḥ
Genitivedaṃṣṭrākarālāyāḥ daṃṣṭrākarālayoḥ daṃṣṭrākarālānām
Locativedaṃṣṭrākarālāyām daṃṣṭrākarālayoḥ daṃṣṭrākarālāsu

Adverb -daṃṣṭrākarālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria