Declension table of daṃṣṭrākarāla

Deva

NeuterSingularDualPlural
Nominativedaṃṣṭrākarālam daṃṣṭrākarāle daṃṣṭrākarālāni
Vocativedaṃṣṭrākarāla daṃṣṭrākarāle daṃṣṭrākarālāni
Accusativedaṃṣṭrākarālam daṃṣṭrākarāle daṃṣṭrākarālāni
Instrumentaldaṃṣṭrākarālena daṃṣṭrākarālābhyām daṃṣṭrākarālaiḥ
Dativedaṃṣṭrākarālāya daṃṣṭrākarālābhyām daṃṣṭrākarālebhyaḥ
Ablativedaṃṣṭrākarālāt daṃṣṭrākarālābhyām daṃṣṭrākarālebhyaḥ
Genitivedaṃṣṭrākarālasya daṃṣṭrākarālayoḥ daṃṣṭrākarālānām
Locativedaṃṣṭrākarāle daṃṣṭrākarālayoḥ daṃṣṭrākarāleṣu

Compound daṃṣṭrākarāla -

Adverb -daṃṣṭrākarālam -daṃṣṭrākarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria