Declension table of daṃṣṭrākarāla

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrākarālaḥ daṃṣṭrākarālau daṃṣṭrākarālāḥ
Vocativedaṃṣṭrākarāla daṃṣṭrākarālau daṃṣṭrākarālāḥ
Accusativedaṃṣṭrākarālam daṃṣṭrākarālau daṃṣṭrākarālān
Instrumentaldaṃṣṭrākarālena daṃṣṭrākarālābhyām daṃṣṭrākarālaiḥ daṃṣṭrākarālebhiḥ
Dativedaṃṣṭrākarālāya daṃṣṭrākarālābhyām daṃṣṭrākarālebhyaḥ
Ablativedaṃṣṭrākarālāt daṃṣṭrākarālābhyām daṃṣṭrākarālebhyaḥ
Genitivedaṃṣṭrākarālasya daṃṣṭrākarālayoḥ daṃṣṭrākarālānām
Locativedaṃṣṭrākarāle daṃṣṭrākarālayoḥ daṃṣṭrākarāleṣu

Compound daṃṣṭrākarāla -

Adverb -daṃṣṭrākarālam -daṃṣṭrākarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria