Declension table of ?daṃṣṭra

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭraḥ daṃṣṭrau daṃṣṭrāḥ
Vocativedaṃṣṭra daṃṣṭrau daṃṣṭrāḥ
Accusativedaṃṣṭram daṃṣṭrau daṃṣṭrān
Instrumentaldaṃṣṭreṇa daṃṣṭrābhyām daṃṣṭraiḥ daṃṣṭrebhiḥ
Dativedaṃṣṭrāya daṃṣṭrābhyām daṃṣṭrebhyaḥ
Ablativedaṃṣṭrāt daṃṣṭrābhyām daṃṣṭrebhyaḥ
Genitivedaṃṣṭrasya daṃṣṭrayoḥ daṃṣṭrāṇām
Locativedaṃṣṭre daṃṣṭrayoḥ daṃṣṭreṣu

Compound daṃṣṭra -

Adverb -daṃṣṭram -daṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria