Declension table of ?daṃṣṭṛ

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭā daṃṣṭārau daṃṣṭāraḥ
Vocativedaṃṣṭaḥ daṃṣṭārau daṃṣṭāraḥ
Accusativedaṃṣṭāram daṃṣṭārau daṃṣṭṝn
Instrumentaldaṃṣṭrā daṃṣṭṛbhyām daṃṣṭṛbhiḥ
Dativedaṃṣṭre daṃṣṭṛbhyām daṃṣṭṛbhyaḥ
Ablativedaṃṣṭuḥ daṃṣṭṛbhyām daṃṣṭṛbhyaḥ
Genitivedaṃṣṭuḥ daṃṣṭroḥ daṃṣṭṝṇām
Locativedaṃṣṭari daṃṣṭroḥ daṃṣṭṛṣu

Compound daṃṣṭṛ -

Adverb -daṃṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria