Declension table of ?dṛśyetara

Deva

MasculineSingularDualPlural
Nominativedṛśyetaraḥ dṛśyetarau dṛśyetarāḥ
Vocativedṛśyetara dṛśyetarau dṛśyetarāḥ
Accusativedṛśyetaram dṛśyetarau dṛśyetarān
Instrumentaldṛśyetareṇa dṛśyetarābhyām dṛśyetaraiḥ dṛśyetarebhiḥ
Dativedṛśyetarāya dṛśyetarābhyām dṛśyetarebhyaḥ
Ablativedṛśyetarāt dṛśyetarābhyām dṛśyetarebhyaḥ
Genitivedṛśyetarasya dṛśyetarayoḥ dṛśyetarāṇām
Locativedṛśyetare dṛśyetarayoḥ dṛśyetareṣu

Compound dṛśyetara -

Adverb -dṛśyetaram -dṛśyetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria