Declension table of ?dṛśyaśravya

Deva

NeuterSingularDualPlural
Nominativedṛśyaśravyam dṛśyaśravye dṛśyaśravyāṇi
Vocativedṛśyaśravya dṛśyaśravye dṛśyaśravyāṇi
Accusativedṛśyaśravyam dṛśyaśravye dṛśyaśravyāṇi
Instrumentaldṛśyaśravyeṇa dṛśyaśravyābhyām dṛśyaśravyaiḥ
Dativedṛśyaśravyāya dṛśyaśravyābhyām dṛśyaśravyebhyaḥ
Ablativedṛśyaśravyāt dṛśyaśravyābhyām dṛśyaśravyebhyaḥ
Genitivedṛśyaśravyasya dṛśyaśravyayoḥ dṛśyaśravyāṇām
Locativedṛśyaśravye dṛśyaśravyayoḥ dṛśyaśravyeṣu

Compound dṛśyaśravya -

Adverb -dṛśyaśravyam -dṛśyaśravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria