Declension table of ?dṛśyasthāpita

Deva

MasculineSingularDualPlural
Nominativedṛśyasthāpitaḥ dṛśyasthāpitau dṛśyasthāpitāḥ
Vocativedṛśyasthāpita dṛśyasthāpitau dṛśyasthāpitāḥ
Accusativedṛśyasthāpitam dṛśyasthāpitau dṛśyasthāpitān
Instrumentaldṛśyasthāpitena dṛśyasthāpitābhyām dṛśyasthāpitaiḥ dṛśyasthāpitebhiḥ
Dativedṛśyasthāpitāya dṛśyasthāpitābhyām dṛśyasthāpitebhyaḥ
Ablativedṛśyasthāpitāt dṛśyasthāpitābhyām dṛśyasthāpitebhyaḥ
Genitivedṛśyasthāpitasya dṛśyasthāpitayoḥ dṛśyasthāpitānām
Locativedṛśyasthāpite dṛśyasthāpitayoḥ dṛśyasthāpiteṣu

Compound dṛśyasthāpita -

Adverb -dṛśyasthāpitam -dṛśyasthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria