Declension table of ?dṛśimat

Deva

NeuterSingularDualPlural
Nominativedṛśimat dṛśimantī dṛśimatī dṛśimanti
Vocativedṛśimat dṛśimantī dṛśimatī dṛśimanti
Accusativedṛśimat dṛśimantī dṛśimatī dṛśimanti
Instrumentaldṛśimatā dṛśimadbhyām dṛśimadbhiḥ
Dativedṛśimate dṛśimadbhyām dṛśimadbhyaḥ
Ablativedṛśimataḥ dṛśimadbhyām dṛśimadbhyaḥ
Genitivedṛśimataḥ dṛśimatoḥ dṛśimatām
Locativedṛśimati dṛśimatoḥ dṛśimatsu

Adverb -dṛśimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria