Declension table of ?dṛśīka

Deva

MasculineSingularDualPlural
Nominativedṛśīkaḥ dṛśīkau dṛśīkāḥ
Vocativedṛśīka dṛśīkau dṛśīkāḥ
Accusativedṛśīkam dṛśīkau dṛśīkān
Instrumentaldṛśīkena dṛśīkābhyām dṛśīkaiḥ dṛśīkebhiḥ
Dativedṛśīkāya dṛśīkābhyām dṛśīkebhyaḥ
Ablativedṛśīkāt dṛśīkābhyām dṛśīkebhyaḥ
Genitivedṛśīkasya dṛśīkayoḥ dṛśīkānām
Locativedṛśīke dṛśīkayoḥ dṛśīkeṣu

Compound dṛśīka -

Adverb -dṛśīkam -dṛśīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria