Declension table of ?dṛśati

Deva

FeminineSingularDualPlural
Nominativedṛśatiḥ dṛśatī dṛśatayaḥ
Vocativedṛśate dṛśatī dṛśatayaḥ
Accusativedṛśatim dṛśatī dṛśatīḥ
Instrumentaldṛśatyā dṛśatibhyām dṛśatibhiḥ
Dativedṛśatyai dṛśataye dṛśatibhyām dṛśatibhyaḥ
Ablativedṛśatyāḥ dṛśateḥ dṛśatibhyām dṛśatibhyaḥ
Genitivedṛśatyāḥ dṛśateḥ dṛśatyoḥ dṛśatīnām
Locativedṛśatyām dṛśatau dṛśatyoḥ dṛśatiṣu

Compound dṛśati -

Adverb -dṛśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria