Declension table of ?dṛśāsphutamālā

Deva

FeminineSingularDualPlural
Nominativedṛśāsphutamālā dṛśāsphutamāle dṛśāsphutamālāḥ
Vocativedṛśāsphutamāle dṛśāsphutamāle dṛśāsphutamālāḥ
Accusativedṛśāsphutamālām dṛśāsphutamāle dṛśāsphutamālāḥ
Instrumentaldṛśāsphutamālayā dṛśāsphutamālābhyām dṛśāsphutamālābhiḥ
Dativedṛśāsphutamālāyai dṛśāsphutamālābhyām dṛśāsphutamālābhyaḥ
Ablativedṛśāsphutamālāyāḥ dṛśāsphutamālābhyām dṛśāsphutamālābhyaḥ
Genitivedṛśāsphutamālāyāḥ dṛśāsphutamālayoḥ dṛśāsphutamālānām
Locativedṛśāsphutamālāyām dṛśāsphutamālayoḥ dṛśāsphutamālāsu

Adverb -dṛśāsphutamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria