Declension table of ?dṛvan

Deva

MasculineSingularDualPlural
Nominativedṛvā dṛvāṇau dṛvāṇaḥ
Vocativedṛvan dṛvāṇau dṛvāṇaḥ
Accusativedṛvāṇam dṛvāṇau dṛvṇaḥ
Instrumentaldṛvṇā dṛvabhyām dṛvabhiḥ
Dativedṛvṇe dṛvabhyām dṛvabhyaḥ
Ablativedṛvṇaḥ dṛvabhyām dṛvabhyaḥ
Genitivedṛvṇaḥ dṛvṇoḥ dṛvṇām
Locativedṛvṇi dṛvaṇi dṛvṇoḥ dṛvasu

Compound dṛva -

Adverb -dṛvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria