Declension table of ?dṛtikuṇḍatapaścit

Deva

NeuterSingularDualPlural
Nominativedṛtikuṇḍatapaścit dṛtikuṇḍatapaścitī dṛtikuṇḍatapaścinti
Vocativedṛtikuṇḍatapaścit dṛtikuṇḍatapaścitī dṛtikuṇḍatapaścinti
Accusativedṛtikuṇḍatapaścit dṛtikuṇḍatapaścitī dṛtikuṇḍatapaścinti
Instrumentaldṛtikuṇḍatapaścitā dṛtikuṇḍatapaścidbhyām dṛtikuṇḍatapaścidbhiḥ
Dativedṛtikuṇḍatapaścite dṛtikuṇḍatapaścidbhyām dṛtikuṇḍatapaścidbhyaḥ
Ablativedṛtikuṇḍatapaścitaḥ dṛtikuṇḍatapaścidbhyām dṛtikuṇḍatapaścidbhyaḥ
Genitivedṛtikuṇḍatapaścitaḥ dṛtikuṇḍatapaścitoḥ dṛtikuṇḍatapaścitām
Locativedṛtikuṇḍatapaściti dṛtikuṇḍatapaścitoḥ dṛtikuṇḍatapaścitsu

Compound dṛtikuṇḍatapaścit -

Adverb -dṛtikuṇḍatapaścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria