Declension table of dṛtihari

Deva

NeuterSingularDualPlural
Nominativedṛtihari dṛtihariṇī dṛtiharīṇi
Vocativedṛtihari dṛtihariṇī dṛtiharīṇi
Accusativedṛtihari dṛtihariṇī dṛtiharīṇi
Instrumentaldṛtihariṇā dṛtiharibhyām dṛtiharibhiḥ
Dativedṛtihariṇe dṛtiharibhyām dṛtiharibhyaḥ
Ablativedṛtihariṇaḥ dṛtiharibhyām dṛtiharibhyaḥ
Genitivedṛtihariṇaḥ dṛtihariṇoḥ dṛtiharīṇām
Locativedṛtihariṇi dṛtihariṇoḥ dṛtihariṣu

Compound dṛtihari -

Adverb -dṛtihari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria