Declension table of ?dṛtihāra

Deva

NeuterSingularDualPlural
Nominativedṛtihāram dṛtihāre dṛtihārāṇi
Vocativedṛtihāra dṛtihāre dṛtihārāṇi
Accusativedṛtihāram dṛtihāre dṛtihārāṇi
Instrumentaldṛtihāreṇa dṛtihārābhyām dṛtihāraiḥ
Dativedṛtihārāya dṛtihārābhyām dṛtihārebhyaḥ
Ablativedṛtihārāt dṛtihārābhyām dṛtihārebhyaḥ
Genitivedṛtihārasya dṛtihārayoḥ dṛtihārāṇām
Locativedṛtihāre dṛtihārayoḥ dṛtihāreṣu

Compound dṛtihāra -

Adverb -dṛtihāram -dṛtihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria