Declension table of ?dṛtihāra

Deva

MasculineSingularDualPlural
Nominativedṛtihāraḥ dṛtihārau dṛtihārāḥ
Vocativedṛtihāra dṛtihārau dṛtihārāḥ
Accusativedṛtihāram dṛtihārau dṛtihārān
Instrumentaldṛtihāreṇa dṛtihārābhyām dṛtihāraiḥ dṛtihārebhiḥ
Dativedṛtihārāya dṛtihārābhyām dṛtihārebhyaḥ
Ablativedṛtihārāt dṛtihārābhyām dṛtihārebhyaḥ
Genitivedṛtihārasya dṛtihārayoḥ dṛtihārāṇām
Locativedṛtihāre dṛtihārayoḥ dṛtihāreṣu

Compound dṛtihāra -

Adverb -dṛtihāram -dṛtihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria