Declension table of ?dṛtidhāraka

Deva

MasculineSingularDualPlural
Nominativedṛtidhārakaḥ dṛtidhārakau dṛtidhārakāḥ
Vocativedṛtidhāraka dṛtidhārakau dṛtidhārakāḥ
Accusativedṛtidhārakam dṛtidhārakau dṛtidhārakān
Instrumentaldṛtidhārakeṇa dṛtidhārakābhyām dṛtidhārakaiḥ dṛtidhārakebhiḥ
Dativedṛtidhārakāya dṛtidhārakābhyām dṛtidhārakebhyaḥ
Ablativedṛtidhārakāt dṛtidhārakābhyām dṛtidhārakebhyaḥ
Genitivedṛtidhārakasya dṛtidhārakayoḥ dṛtidhārakāṇām
Locativedṛtidhārake dṛtidhārakayoḥ dṛtidhārakeṣu

Compound dṛtidhāraka -

Adverb -dṛtidhārakam -dṛtidhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria