Declension table of ?dṛta

Deva

NeuterSingularDualPlural
Nominativedṛtam dṛte dṛtāni
Vocativedṛta dṛte dṛtāni
Accusativedṛtam dṛte dṛtāni
Instrumentaldṛtena dṛtābhyām dṛtaiḥ
Dativedṛtāya dṛtābhyām dṛtebhyaḥ
Ablativedṛtāt dṛtābhyām dṛtebhyaḥ
Genitivedṛtasya dṛtayoḥ dṛtānām
Locativedṛte dṛtayoḥ dṛteṣu

Compound dṛta -

Adverb -dṛtam -dṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria