Declension table of ?dṛta

Deva

MasculineSingularDualPlural
Nominativedṛtaḥ dṛtau dṛtāḥ
Vocativedṛta dṛtau dṛtāḥ
Accusativedṛtam dṛtau dṛtān
Instrumentaldṛtena dṛtābhyām dṛtaiḥ dṛtebhiḥ
Dativedṛtāya dṛtābhyām dṛtebhyaḥ
Ablativedṛtāt dṛtābhyām dṛtebhyaḥ
Genitivedṛtasya dṛtayoḥ dṛtānām
Locativedṛte dṛtayoḥ dṛteṣu

Compound dṛta -

Adverb -dṛtam -dṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria