Declension table of ?dṛpyat

Deva

MasculineSingularDualPlural
Nominativedṛpyan dṛpyantau dṛpyantaḥ
Vocativedṛpyan dṛpyantau dṛpyantaḥ
Accusativedṛpyantam dṛpyantau dṛpyataḥ
Instrumentaldṛpyatā dṛpyadbhyām dṛpyadbhiḥ
Dativedṛpyate dṛpyadbhyām dṛpyadbhyaḥ
Ablativedṛpyataḥ dṛpyadbhyām dṛpyadbhyaḥ
Genitivedṛpyataḥ dṛpyatoḥ dṛpyatām
Locativedṛpyati dṛpyatoḥ dṛpyatsu

Compound dṛpyat -

Adverb -dṛpyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria