Declension table of ?dṛptātman

Deva

NeuterSingularDualPlural
Nominativedṛptātma dṛptātmanī dṛptātmāni
Vocativedṛptātman dṛptātma dṛptātmanī dṛptātmāni
Accusativedṛptātma dṛptātmanī dṛptātmāni
Instrumentaldṛptātmanā dṛptātmabhyām dṛptātmabhiḥ
Dativedṛptātmane dṛptātmabhyām dṛptātmabhyaḥ
Ablativedṛptātmanaḥ dṛptātmabhyām dṛptātmabhyaḥ
Genitivedṛptātmanaḥ dṛptātmanoḥ dṛptātmanām
Locativedṛptātmani dṛptātmanoḥ dṛptātmasu

Compound dṛptātma -

Adverb -dṛptātma -dṛptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria