Declension table of ?dṛptātman

Deva

MasculineSingularDualPlural
Nominativedṛptātmā dṛptātmānau dṛptātmānaḥ
Vocativedṛptātman dṛptātmānau dṛptātmānaḥ
Accusativedṛptātmānam dṛptātmānau dṛptātmanaḥ
Instrumentaldṛptātmanā dṛptātmabhyām dṛptātmabhiḥ
Dativedṛptātmane dṛptātmabhyām dṛptātmabhyaḥ
Ablativedṛptātmanaḥ dṛptātmabhyām dṛptātmabhyaḥ
Genitivedṛptātmanaḥ dṛptātmanoḥ dṛptātmanām
Locativedṛptātmani dṛptātmanoḥ dṛptātmasu

Compound dṛptātma -

Adverb -dṛptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria