Declension table of ?dṛktulya

Deva

MasculineSingularDualPlural
Nominativedṛktulyaḥ dṛktulyau dṛktulyāḥ
Vocativedṛktulya dṛktulyau dṛktulyāḥ
Accusativedṛktulyam dṛktulyau dṛktulyān
Instrumentaldṛktulyena dṛktulyābhyām dṛktulyaiḥ dṛktulyebhiḥ
Dativedṛktulyāya dṛktulyābhyām dṛktulyebhyaḥ
Ablativedṛktulyāt dṛktulyābhyām dṛktulyebhyaḥ
Genitivedṛktulyasya dṛktulyayoḥ dṛktulyānām
Locativedṛktulye dṛktulyayoḥ dṛktulyeṣu

Compound dṛktulya -

Adverb -dṛktulyam -dṛktulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria