Declension table of ?dṛkprasādā

Deva

FeminineSingularDualPlural
Nominativedṛkprasādā dṛkprasāde dṛkprasādāḥ
Vocativedṛkprasāde dṛkprasāde dṛkprasādāḥ
Accusativedṛkprasādām dṛkprasāde dṛkprasādāḥ
Instrumentaldṛkprasādayā dṛkprasādābhyām dṛkprasādābhiḥ
Dativedṛkprasādāyai dṛkprasādābhyām dṛkprasādābhyaḥ
Ablativedṛkprasādāyāḥ dṛkprasādābhyām dṛkprasādābhyaḥ
Genitivedṛkprasādāyāḥ dṛkprasādayoḥ dṛkprasādānām
Locativedṛkprasādāyām dṛkprasādayoḥ dṛkprasādāsu

Adverb -dṛkprasādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria