Declension table of ?dṛkkṣaya

Deva

MasculineSingularDualPlural
Nominativedṛkkṣayaḥ dṛkkṣayau dṛkkṣayāḥ
Vocativedṛkkṣaya dṛkkṣayau dṛkkṣayāḥ
Accusativedṛkkṣayam dṛkkṣayau dṛkkṣayān
Instrumentaldṛkkṣayeṇa dṛkkṣayābhyām dṛkkṣayaiḥ dṛkkṣayebhiḥ
Dativedṛkkṣayāya dṛkkṣayābhyām dṛkkṣayebhyaḥ
Ablativedṛkkṣayāt dṛkkṣayābhyām dṛkkṣayebhyaḥ
Genitivedṛkkṣayasya dṛkkṣayayoḥ dṛkkṣayāṇām
Locativedṛkkṣaye dṛkkṣayayoḥ dṛkkṣayeṣu

Compound dṛkkṣaya -

Adverb -dṛkkṣayam -dṛkkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria