Declension table of ?dṛka

Deva

NeuterSingularDualPlural
Nominativedṛkam dṛke dṛkāṇi
Vocativedṛka dṛke dṛkāṇi
Accusativedṛkam dṛke dṛkāṇi
Instrumentaldṛkeṇa dṛkābhyām dṛkaiḥ
Dativedṛkāya dṛkābhyām dṛkebhyaḥ
Ablativedṛkāt dṛkābhyām dṛkebhyaḥ
Genitivedṛkasya dṛkayoḥ dṛkāṇām
Locativedṛke dṛkayoḥ dṛkeṣu

Compound dṛka -

Adverb -dṛkam -dṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria