Declension table of ?dṛgvihīna

Deva

NeuterSingularDualPlural
Nominativedṛgvihīnam dṛgvihīne dṛgvihīnāni
Vocativedṛgvihīna dṛgvihīne dṛgvihīnāni
Accusativedṛgvihīnam dṛgvihīne dṛgvihīnāni
Instrumentaldṛgvihīnena dṛgvihīnābhyām dṛgvihīnaiḥ
Dativedṛgvihīnāya dṛgvihīnābhyām dṛgvihīnebhyaḥ
Ablativedṛgvihīnāt dṛgvihīnābhyām dṛgvihīnebhyaḥ
Genitivedṛgvihīnasya dṛgvihīnayoḥ dṛgvihīnānām
Locativedṛgvihīne dṛgvihīnayoḥ dṛgvihīneṣu

Compound dṛgvihīna -

Adverb -dṛgvihīnam -dṛgvihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria