Declension table of ?dṛgvihīna

Deva

MasculineSingularDualPlural
Nominativedṛgvihīnaḥ dṛgvihīnau dṛgvihīnāḥ
Vocativedṛgvihīna dṛgvihīnau dṛgvihīnāḥ
Accusativedṛgvihīnam dṛgvihīnau dṛgvihīnān
Instrumentaldṛgvihīnena dṛgvihīnābhyām dṛgvihīnaiḥ dṛgvihīnebhiḥ
Dativedṛgvihīnāya dṛgvihīnābhyām dṛgvihīnebhyaḥ
Ablativedṛgvihīnāt dṛgvihīnābhyām dṛgvihīnebhyaḥ
Genitivedṛgvihīnasya dṛgvihīnayoḥ dṛgvihīnānām
Locativedṛgvihīne dṛgvihīnayoḥ dṛgvihīneṣu

Compound dṛgvihīna -

Adverb -dṛgvihīnam -dṛgvihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria