Declension table of ?dṛglambana

Deva

NeuterSingularDualPlural
Nominativedṛglambanam dṛglambane dṛglambanāni
Vocativedṛglambana dṛglambane dṛglambanāni
Accusativedṛglambanam dṛglambane dṛglambanāni
Instrumentaldṛglambanena dṛglambanābhyām dṛglambanaiḥ
Dativedṛglambanāya dṛglambanābhyām dṛglambanebhyaḥ
Ablativedṛglambanāt dṛglambanābhyām dṛglambanebhyaḥ
Genitivedṛglambanasya dṛglambanayoḥ dṛglambanānām
Locativedṛglambane dṛglambanayoḥ dṛglambaneṣu

Compound dṛglambana -

Adverb -dṛglambanam -dṛglambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria