Declension table of ?dṛgjala

Deva

NeuterSingularDualPlural
Nominativedṛgjalam dṛgjale dṛgjalāni
Vocativedṛgjala dṛgjale dṛgjalāni
Accusativedṛgjalam dṛgjale dṛgjalāni
Instrumentaldṛgjalena dṛgjalābhyām dṛgjalaiḥ
Dativedṛgjalāya dṛgjalābhyām dṛgjalebhyaḥ
Ablativedṛgjalāt dṛgjalābhyām dṛgjalebhyaḥ
Genitivedṛgjalasya dṛgjalayoḥ dṛgjalānām
Locativedṛgjale dṛgjalayoḥ dṛgjaleṣu

Compound dṛgjala -

Adverb -dṛgjalam -dṛgjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria