Declension table of ?dṛggocara

Deva

MasculineSingularDualPlural
Nominativedṛggocaraḥ dṛggocarau dṛggocarāḥ
Vocativedṛggocara dṛggocarau dṛggocarāḥ
Accusativedṛggocaram dṛggocarau dṛggocarān
Instrumentaldṛggocareṇa dṛggocarābhyām dṛggocaraiḥ dṛggocarebhiḥ
Dativedṛggocarāya dṛggocarābhyām dṛggocarebhyaḥ
Ablativedṛggocarāt dṛggocarābhyām dṛggocarebhyaḥ
Genitivedṛggocarasya dṛggocarayoḥ dṛggocarāṇām
Locativedṛggocare dṛggocarayoḥ dṛggocareṣu

Compound dṛggocara -

Adverb -dṛggocaram -dṛggocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria