Declension table of ?dṛgañcala

Deva

MasculineSingularDualPlural
Nominativedṛgañcalaḥ dṛgañcalau dṛgañcalāḥ
Vocativedṛgañcala dṛgañcalau dṛgañcalāḥ
Accusativedṛgañcalam dṛgañcalau dṛgañcalān
Instrumentaldṛgañcalena dṛgañcalābhyām dṛgañcalaiḥ dṛgañcalebhiḥ
Dativedṛgañcalāya dṛgañcalābhyām dṛgañcalebhyaḥ
Ablativedṛgañcalāt dṛgañcalābhyām dṛgañcalebhyaḥ
Genitivedṛgañcalasya dṛgañcalayoḥ dṛgañcalānām
Locativedṛgañcale dṛgañcalayoḥ dṛgañcaleṣu

Compound dṛgañcala -

Adverb -dṛgañcalam -dṛgañcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria