Declension table of ?dṛganta

Deva

MasculineSingularDualPlural
Nominativedṛgantaḥ dṛgantau dṛgantāḥ
Vocativedṛganta dṛgantau dṛgantāḥ
Accusativedṛgantam dṛgantau dṛgantān
Instrumentaldṛgantena dṛgantābhyām dṛgantaiḥ dṛgantebhiḥ
Dativedṛgantāya dṛgantābhyām dṛgantebhyaḥ
Ablativedṛgantāt dṛgantābhyām dṛgantebhyaḥ
Genitivedṛgantasya dṛgantayoḥ dṛgantānām
Locativedṛgante dṛgantayoḥ dṛganteṣu

Compound dṛganta -

Adverb -dṛgantam -dṛgantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria