Declension table of ?dṛṅnīrajā

Deva

FeminineSingularDualPlural
Nominativedṛṅnīrajā dṛṅnīraje dṛṅnīrajāḥ
Vocativedṛṅnīraje dṛṅnīraje dṛṅnīrajāḥ
Accusativedṛṅnīrajām dṛṅnīraje dṛṅnīrajāḥ
Instrumentaldṛṅnīrajayā dṛṅnīrajābhyām dṛṅnīrajābhiḥ
Dativedṛṅnīrajāyai dṛṅnīrajābhyām dṛṅnīrajābhyaḥ
Ablativedṛṅnīrajāyāḥ dṛṅnīrajābhyām dṛṅnīrajābhyaḥ
Genitivedṛṅnīrajāyāḥ dṛṅnīrajayoḥ dṛṅnīrajānām
Locativedṛṅnīrajāyām dṛṅnīrajayoḥ dṛṅnīrajāsu

Adverb -dṛṅnīrajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria