Declension table of ?dṛṣatsāra

Deva

NeuterSingularDualPlural
Nominativedṛṣatsāram dṛṣatsāre dṛṣatsārāṇi
Vocativedṛṣatsāra dṛṣatsāre dṛṣatsārāṇi
Accusativedṛṣatsāram dṛṣatsāre dṛṣatsārāṇi
Instrumentaldṛṣatsāreṇa dṛṣatsārābhyām dṛṣatsāraiḥ
Dativedṛṣatsārāya dṛṣatsārābhyām dṛṣatsārebhyaḥ
Ablativedṛṣatsārāt dṛṣatsārābhyām dṛṣatsārebhyaḥ
Genitivedṛṣatsārasya dṛṣatsārayoḥ dṛṣatsārāṇām
Locativedṛṣatsāre dṛṣatsārayoḥ dṛṣatsāreṣu

Compound dṛṣatsāra -

Adverb -dṛṣatsāram -dṛṣatsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria