Declension table of ?dṛṣatputra

Deva

MasculineSingularDualPlural
Nominativedṛṣatputraḥ dṛṣatputrau dṛṣatputrāḥ
Vocativedṛṣatputra dṛṣatputrau dṛṣatputrāḥ
Accusativedṛṣatputram dṛṣatputrau dṛṣatputrān
Instrumentaldṛṣatputreṇa dṛṣatputrābhyām dṛṣatputraiḥ dṛṣatputrebhiḥ
Dativedṛṣatputrāya dṛṣatputrābhyām dṛṣatputrebhyaḥ
Ablativedṛṣatputrāt dṛṣatputrābhyām dṛṣatputrebhyaḥ
Genitivedṛṣatputrasya dṛṣatputrayoḥ dṛṣatputrāṇām
Locativedṛṣatputre dṛṣatputrayoḥ dṛṣatputreṣu

Compound dṛṣatputra -

Adverb -dṛṣatputram -dṛṣatputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria