Declension table of ?dṛṣatkaṇa

Deva

MasculineSingularDualPlural
Nominativedṛṣatkaṇaḥ dṛṣatkaṇau dṛṣatkaṇāḥ
Vocativedṛṣatkaṇa dṛṣatkaṇau dṛṣatkaṇāḥ
Accusativedṛṣatkaṇam dṛṣatkaṇau dṛṣatkaṇān
Instrumentaldṛṣatkaṇena dṛṣatkaṇābhyām dṛṣatkaṇaiḥ dṛṣatkaṇebhiḥ
Dativedṛṣatkaṇāya dṛṣatkaṇābhyām dṛṣatkaṇebhyaḥ
Ablativedṛṣatkaṇāt dṛṣatkaṇābhyām dṛṣatkaṇebhyaḥ
Genitivedṛṣatkaṇasya dṛṣatkaṇayoḥ dṛṣatkaṇānām
Locativedṛṣatkaṇe dṛṣatkaṇayoḥ dṛṣatkaṇeṣu

Compound dṛṣatkaṇa -

Adverb -dṛṣatkaṇam -dṛṣatkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria